Declension table of ?narmasphiñja

Deva

MasculineSingularDualPlural
Nominativenarmasphiñjaḥ narmasphiñjau narmasphiñjāḥ
Vocativenarmasphiñja narmasphiñjau narmasphiñjāḥ
Accusativenarmasphiñjam narmasphiñjau narmasphiñjān
Instrumentalnarmasphiñjena narmasphiñjābhyām narmasphiñjaiḥ narmasphiñjebhiḥ
Dativenarmasphiñjāya narmasphiñjābhyām narmasphiñjebhyaḥ
Ablativenarmasphiñjāt narmasphiñjābhyām narmasphiñjebhyaḥ
Genitivenarmasphiñjasya narmasphiñjayoḥ narmasphiñjānām
Locativenarmasphiñje narmasphiñjayoḥ narmasphiñjeṣu

Compound narmasphiñja -

Adverb -narmasphiñjam -narmasphiñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria