Declension table of ?narmasācivya

Deva

NeuterSingularDualPlural
Nominativenarmasācivyam narmasācivye narmasācivyāni
Vocativenarmasācivya narmasācivye narmasācivyāni
Accusativenarmasācivyam narmasācivye narmasācivyāni
Instrumentalnarmasācivyena narmasācivyābhyām narmasācivyaiḥ
Dativenarmasācivyāya narmasācivyābhyām narmasācivyebhyaḥ
Ablativenarmasācivyāt narmasācivyābhyām narmasācivyebhyaḥ
Genitivenarmasācivyasya narmasācivyayoḥ narmasācivyānām
Locativenarmasācivye narmasācivyayoḥ narmasācivyeṣu

Compound narmasācivya -

Adverb -narmasācivyam -narmasācivyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria