Declension table of ?narmasaṃyukta

Deva

NeuterSingularDualPlural
Nominativenarmasaṃyuktam narmasaṃyukte narmasaṃyuktāni
Vocativenarmasaṃyukta narmasaṃyukte narmasaṃyuktāni
Accusativenarmasaṃyuktam narmasaṃyukte narmasaṃyuktāni
Instrumentalnarmasaṃyuktena narmasaṃyuktābhyām narmasaṃyuktaiḥ
Dativenarmasaṃyuktāya narmasaṃyuktābhyām narmasaṃyuktebhyaḥ
Ablativenarmasaṃyuktāt narmasaṃyuktābhyām narmasaṃyuktebhyaḥ
Genitivenarmasaṃyuktasya narmasaṃyuktayoḥ narmasaṃyuktānām
Locativenarmasaṃyukte narmasaṃyuktayoḥ narmasaṃyukteṣu

Compound narmasaṃyukta -

Adverb -narmasaṃyuktam -narmasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria