Declension table of ?narmaikasodara

Deva

NeuterSingularDualPlural
Nominativenarmaikasodaram narmaikasodare narmaikasodarāṇi
Vocativenarmaikasodara narmaikasodare narmaikasodarāṇi
Accusativenarmaikasodaram narmaikasodare narmaikasodarāṇi
Instrumentalnarmaikasodareṇa narmaikasodarābhyām narmaikasodaraiḥ
Dativenarmaikasodarāya narmaikasodarābhyām narmaikasodarebhyaḥ
Ablativenarmaikasodarāt narmaikasodarābhyām narmaikasodarebhyaḥ
Genitivenarmaikasodarasya narmaikasodarayoḥ narmaikasodarāṇām
Locativenarmaikasodare narmaikasodarayoḥ narmaikasodareṣu

Compound narmaikasodara -

Adverb -narmaikasodaram -narmaikasodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria