Declension table of ?narmagarbha

Deva

NeuterSingularDualPlural
Nominativenarmagarbham narmagarbhe narmagarbhāṇi
Vocativenarmagarbha narmagarbhe narmagarbhāṇi
Accusativenarmagarbham narmagarbhe narmagarbhāṇi
Instrumentalnarmagarbheṇa narmagarbhābhyām narmagarbhaiḥ
Dativenarmagarbhāya narmagarbhābhyām narmagarbhebhyaḥ
Ablativenarmagarbhāt narmagarbhābhyām narmagarbhebhyaḥ
Genitivenarmagarbhasya narmagarbhayoḥ narmagarbhāṇām
Locativenarmagarbhe narmagarbhayoḥ narmagarbheṣu

Compound narmagarbha -

Adverb -narmagarbham -narmagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria