Declension table of narmadyutiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | narmadyuti | narmadyutinī | narmadyutīni |
Vocative | narmadyuti | narmadyutinī | narmadyutīni |
Accusative | narmadyuti | narmadyutinī | narmadyutīni |
Instrumental | narmadyutinā | narmadyutibhyām | narmadyutibhiḥ |
Dative | narmadyutine | narmadyutibhyām | narmadyutibhyaḥ |
Ablative | narmadyutinaḥ | narmadyutibhyām | narmadyutibhyaḥ |
Genitive | narmadyutinaḥ | narmadyutinoḥ | narmadyutīnām |
Locative | narmadyutini | narmadyutinoḥ | narmadyutiṣu |