Declension table of ?narmadyuti

Deva

FeminineSingularDualPlural
Nominativenarmadyutiḥ narmadyutī narmadyutayaḥ
Vocativenarmadyute narmadyutī narmadyutayaḥ
Accusativenarmadyutim narmadyutī narmadyutīḥ
Instrumentalnarmadyutyā narmadyutibhyām narmadyutibhiḥ
Dativenarmadyutyai narmadyutaye narmadyutibhyām narmadyutibhyaḥ
Ablativenarmadyutyāḥ narmadyuteḥ narmadyutibhyām narmadyutibhyaḥ
Genitivenarmadyutyāḥ narmadyuteḥ narmadyutyoḥ narmadyutīnām
Locativenarmadyutyām narmadyutau narmadyutyoḥ narmadyutiṣu

Compound narmadyuti -

Adverb -narmadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria