Declension table of ?narmadeśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativenarmadeśvaramāhātmyam narmadeśvaramāhātmye narmadeśvaramāhātmyāni
Vocativenarmadeśvaramāhātmya narmadeśvaramāhātmye narmadeśvaramāhātmyāni
Accusativenarmadeśvaramāhātmyam narmadeśvaramāhātmye narmadeśvaramāhātmyāni
Instrumentalnarmadeśvaramāhātmyena narmadeśvaramāhātmyābhyām narmadeśvaramāhātmyaiḥ
Dativenarmadeśvaramāhātmyāya narmadeśvaramāhātmyābhyām narmadeśvaramāhātmyebhyaḥ
Ablativenarmadeśvaramāhātmyāt narmadeśvaramāhātmyābhyām narmadeśvaramāhātmyebhyaḥ
Genitivenarmadeśvaramāhātmyasya narmadeśvaramāhātmyayoḥ narmadeśvaramāhātmyānām
Locativenarmadeśvaramāhātmye narmadeśvaramāhātmyayoḥ narmadeśvaramāhātmyeṣu

Compound narmadeśvaramāhātmya -

Adverb -narmadeśvaramāhātmyam -narmadeśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria