Declension table of ?narmadeśvaraliṅga

Deva

NeuterSingularDualPlural
Nominativenarmadeśvaraliṅgam narmadeśvaraliṅge narmadeśvaraliṅgāni
Vocativenarmadeśvaraliṅga narmadeśvaraliṅge narmadeśvaraliṅgāni
Accusativenarmadeśvaraliṅgam narmadeśvaraliṅge narmadeśvaraliṅgāni
Instrumentalnarmadeśvaraliṅgena narmadeśvaraliṅgābhyām narmadeśvaraliṅgaiḥ
Dativenarmadeśvaraliṅgāya narmadeśvaraliṅgābhyām narmadeśvaraliṅgebhyaḥ
Ablativenarmadeśvaraliṅgāt narmadeśvaraliṅgābhyām narmadeśvaraliṅgebhyaḥ
Genitivenarmadeśvaraliṅgasya narmadeśvaraliṅgayoḥ narmadeśvaraliṅgānām
Locativenarmadeśvaraliṅge narmadeśvaraliṅgayoḥ narmadeśvaraliṅgeṣu

Compound narmadeśvaraliṅga -

Adverb -narmadeśvaraliṅgam -narmadeśvaraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria