Declension table of ?narmadātīrtha

Deva

NeuterSingularDualPlural
Nominativenarmadātīrtham narmadātīrthe narmadātīrthāni
Vocativenarmadātīrtha narmadātīrthe narmadātīrthāni
Accusativenarmadātīrtham narmadātīrthe narmadātīrthāni
Instrumentalnarmadātīrthena narmadātīrthābhyām narmadātīrthaiḥ
Dativenarmadātīrthāya narmadātīrthābhyām narmadātīrthebhyaḥ
Ablativenarmadātīrthāt narmadātīrthābhyām narmadātīrthebhyaḥ
Genitivenarmadātīrthasya narmadātīrthayoḥ narmadātīrthānām
Locativenarmadātīrthe narmadātīrthayoḥ narmadātīrtheṣu

Compound narmadātīrtha -

Adverb -narmadātīrtham -narmadātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria