Declension table of ?narmadāsundarīrāsa

Deva

MasculineSingularDualPlural
Nominativenarmadāsundarīrāsaḥ narmadāsundarīrāsau narmadāsundarīrāsāḥ
Vocativenarmadāsundarīrāsa narmadāsundarīrāsau narmadāsundarīrāsāḥ
Accusativenarmadāsundarīrāsam narmadāsundarīrāsau narmadāsundarīrāsān
Instrumentalnarmadāsundarīrāsena narmadāsundarīrāsābhyām narmadāsundarīrāsaiḥ narmadāsundarīrāsebhiḥ
Dativenarmadāsundarīrāsāya narmadāsundarīrāsābhyām narmadāsundarīrāsebhyaḥ
Ablativenarmadāsundarīrāsāt narmadāsundarīrāsābhyām narmadāsundarīrāsebhyaḥ
Genitivenarmadāsundarīrāsasya narmadāsundarīrāsayoḥ narmadāsundarīrāsānām
Locativenarmadāsundarīrāse narmadāsundarīrāsayoḥ narmadāsundarīrāseṣu

Compound narmadāsundarīrāsa -

Adverb -narmadāsundarīrāsam -narmadāsundarīrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria