Declension table of ?narmadākhaṇḍa

Deva

MasculineSingularDualPlural
Nominativenarmadākhaṇḍaḥ narmadākhaṇḍau narmadākhaṇḍāḥ
Vocativenarmadākhaṇḍa narmadākhaṇḍau narmadākhaṇḍāḥ
Accusativenarmadākhaṇḍam narmadākhaṇḍau narmadākhaṇḍān
Instrumentalnarmadākhaṇḍena narmadākhaṇḍābhyām narmadākhaṇḍaiḥ narmadākhaṇḍebhiḥ
Dativenarmadākhaṇḍāya narmadākhaṇḍābhyām narmadākhaṇḍebhyaḥ
Ablativenarmadākhaṇḍāt narmadākhaṇḍābhyām narmadākhaṇḍebhyaḥ
Genitivenarmadākhaṇḍasya narmadākhaṇḍayoḥ narmadākhaṇḍānām
Locativenarmadākhaṇḍe narmadākhaṇḍayoḥ narmadākhaṇḍeṣu

Compound narmadākhaṇḍa -

Adverb -narmadākhaṇḍam -narmadākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria