Declension table of ?narmālāpa

Deva

MasculineSingularDualPlural
Nominativenarmālāpaḥ narmālāpau narmālāpāḥ
Vocativenarmālāpa narmālāpau narmālāpāḥ
Accusativenarmālāpam narmālāpau narmālāpān
Instrumentalnarmālāpena narmālāpābhyām narmālāpaiḥ narmālāpebhiḥ
Dativenarmālāpāya narmālāpābhyām narmālāpebhyaḥ
Ablativenarmālāpāt narmālāpābhyām narmālāpebhyaḥ
Genitivenarmālāpasya narmālāpayoḥ narmālāpānām
Locativenarmālāpe narmālāpayoḥ narmālāpeṣu

Compound narmālāpa -

Adverb -narmālāpam -narmālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria