Declension table of ?narīya

Deva

MasculineSingularDualPlural
Nominativenarīyaḥ narīyau narīyāḥ
Vocativenarīya narīyau narīyāḥ
Accusativenarīyam narīyau narīyān
Instrumentalnarīyeṇa narīyābhyām narīyaiḥ narīyebhiḥ
Dativenarīyāya narīyābhyām narīyebhyaḥ
Ablativenarīyāt narīyābhyām narīyebhyaḥ
Genitivenarīyasya narīyayoḥ narīyāṇām
Locativenarīye narīyayoḥ narīyeṣu

Compound narīya -

Adverb -narīyam -narīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria