Declension table of ?nariṣyat

Deva

MasculineSingularDualPlural
Nominativenariṣyan nariṣyantau nariṣyantaḥ
Vocativenariṣyan nariṣyantau nariṣyantaḥ
Accusativenariṣyantam nariṣyantau nariṣyataḥ
Instrumentalnariṣyatā nariṣyadbhyām nariṣyadbhiḥ
Dativenariṣyate nariṣyadbhyām nariṣyadbhyaḥ
Ablativenariṣyataḥ nariṣyadbhyām nariṣyadbhyaḥ
Genitivenariṣyataḥ nariṣyatoḥ nariṣyatām
Locativenariṣyati nariṣyatoḥ nariṣyatsu

Compound nariṣyat -

Adverb -nariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria