Declension table of ?nariṣṭā

Deva

FeminineSingularDualPlural
Nominativenariṣṭā nariṣṭe nariṣṭāḥ
Vocativenariṣṭe nariṣṭe nariṣṭāḥ
Accusativenariṣṭām nariṣṭe nariṣṭāḥ
Instrumentalnariṣṭayā nariṣṭābhyām nariṣṭābhiḥ
Dativenariṣṭāyai nariṣṭābhyām nariṣṭābhyaḥ
Ablativenariṣṭāyāḥ nariṣṭābhyām nariṣṭābhyaḥ
Genitivenariṣṭāyāḥ nariṣṭayoḥ nariṣṭānām
Locativenariṣṭāyām nariṣṭayoḥ nariṣṭāsu

Adverb -nariṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria