Declension table of ?nareśvaraviveka

Deva

MasculineSingularDualPlural
Nominativenareśvaravivekaḥ nareśvaravivekau nareśvaravivekāḥ
Vocativenareśvaraviveka nareśvaravivekau nareśvaravivekāḥ
Accusativenareśvaravivekam nareśvaravivekau nareśvaravivekān
Instrumentalnareśvaravivekeṇa nareśvaravivekābhyām nareśvaravivekaiḥ nareśvaravivekebhiḥ
Dativenareśvaravivekāya nareśvaravivekābhyām nareśvaravivekebhyaḥ
Ablativenareśvaravivekāt nareśvaravivekābhyām nareśvaravivekebhyaḥ
Genitivenareśvaravivekasya nareśvaravivekayoḥ nareśvaravivekāṇām
Locativenareśvaraviveke nareśvaravivekayoḥ nareśvaravivekeṣu

Compound nareśvaraviveka -

Adverb -nareśvaravivekam -nareśvaravivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria