Declension table of ?narendratā

Deva

FeminineSingularDualPlural
Nominativenarendratā narendrate narendratāḥ
Vocativenarendrate narendrate narendratāḥ
Accusativenarendratām narendrate narendratāḥ
Instrumentalnarendratayā narendratābhyām narendratābhiḥ
Dativenarendratāyai narendratābhyām narendratābhyaḥ
Ablativenarendratāyāḥ narendratābhyām narendratābhyaḥ
Genitivenarendratāyāḥ narendratayoḥ narendratānām
Locativenarendratāyām narendratayoḥ narendratāsu

Adverb -narendratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria