Declension table of ?nardantī

Deva

FeminineSingularDualPlural
Nominativenardantī nardantyau nardantyaḥ
Vocativenardanti nardantyau nardantyaḥ
Accusativenardantīm nardantyau nardantīḥ
Instrumentalnardantyā nardantībhyām nardantībhiḥ
Dativenardantyai nardantībhyām nardantībhyaḥ
Ablativenardantyāḥ nardantībhyām nardantībhyaḥ
Genitivenardantyāḥ nardantyoḥ nardantīnām
Locativenardantyām nardantyoḥ nardantīṣu

Compound nardanti - nardantī -

Adverb -nardanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria