Declension table of ?nardanīyā

Deva

FeminineSingularDualPlural
Nominativenardanīyā nardanīye nardanīyāḥ
Vocativenardanīye nardanīye nardanīyāḥ
Accusativenardanīyām nardanīye nardanīyāḥ
Instrumentalnardanīyayā nardanīyābhyām nardanīyābhiḥ
Dativenardanīyāyai nardanīyābhyām nardanīyābhyaḥ
Ablativenardanīyāyāḥ nardanīyābhyām nardanīyābhyaḥ
Genitivenardanīyāyāḥ nardanīyayoḥ nardanīyānām
Locativenardanīyāyām nardanīyayoḥ nardanīyāsu

Adverb -nardanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria