Declension table of nardana

Deva

MasculineSingularDualPlural
Nominativenardanaḥ nardanau nardanāḥ
Vocativenardana nardanau nardanāḥ
Accusativenardanam nardanau nardanān
Instrumentalnardanena nardanābhyām nardanaiḥ nardanebhiḥ
Dativenardanāya nardanābhyām nardanebhyaḥ
Ablativenardanāt nardanābhyām nardanebhyaḥ
Genitivenardanasya nardanayoḥ nardanānām
Locativenardane nardanayoḥ nardaneṣu

Compound nardana -

Adverb -nardanam -nardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria