Declension table of narda

Deva

MasculineSingularDualPlural
Nominativenardaḥ nardau nardāḥ
Vocativenarda nardau nardāḥ
Accusativenardam nardau nardān
Instrumentalnardena nardābhyām nardaiḥ nardebhiḥ
Dativenardāya nardābhyām nardebhyaḥ
Ablativenardāt nardābhyām nardebhyaḥ
Genitivenardasya nardayoḥ nardānām
Locativenarde nardayoḥ nardeṣu

Compound narda -

Adverb -nardam -nardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria