Declension table of ?naraśṛṅga

Deva

NeuterSingularDualPlural
Nominativenaraśṛṅgam naraśṛṅge naraśṛṅgāṇi
Vocativenaraśṛṅga naraśṛṅge naraśṛṅgāṇi
Accusativenaraśṛṅgam naraśṛṅge naraśṛṅgāṇi
Instrumentalnaraśṛṅgeṇa naraśṛṅgābhyām naraśṛṅgaiḥ
Dativenaraśṛṅgāya naraśṛṅgābhyām naraśṛṅgebhyaḥ
Ablativenaraśṛṅgāt naraśṛṅgābhyām naraśṛṅgebhyaḥ
Genitivenaraśṛṅgasya naraśṛṅgayoḥ naraśṛṅgāṇām
Locativenaraśṛṅge naraśṛṅgayoḥ naraśṛṅgeṣu

Compound naraśṛṅga -

Adverb -naraśṛṅgam -naraśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria