Declension table of ?naravarmanṛpatikathā

Deva

FeminineSingularDualPlural
Nominativenaravarmanṛpatikathā naravarmanṛpatikathe naravarmanṛpatikathāḥ
Vocativenaravarmanṛpatikathe naravarmanṛpatikathe naravarmanṛpatikathāḥ
Accusativenaravarmanṛpatikathām naravarmanṛpatikathe naravarmanṛpatikathāḥ
Instrumentalnaravarmanṛpatikathayā naravarmanṛpatikathābhyām naravarmanṛpatikathābhiḥ
Dativenaravarmanṛpatikathāyai naravarmanṛpatikathābhyām naravarmanṛpatikathābhyaḥ
Ablativenaravarmanṛpatikathāyāḥ naravarmanṛpatikathābhyām naravarmanṛpatikathābhyaḥ
Genitivenaravarmanṛpatikathāyāḥ naravarmanṛpatikathayoḥ naravarmanṛpatikathānām
Locativenaravarmanṛpatikathāyām naravarmanṛpatikathayoḥ naravarmanṛpatikathāsu

Adverb -naravarmanṛpatikatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria