Declension table of ?naravaravṛṣabha

Deva

MasculineSingularDualPlural
Nominativenaravaravṛṣabhaḥ naravaravṛṣabhau naravaravṛṣabhāḥ
Vocativenaravaravṛṣabha naravaravṛṣabhau naravaravṛṣabhāḥ
Accusativenaravaravṛṣabham naravaravṛṣabhau naravaravṛṣabhān
Instrumentalnaravaravṛṣabheṇa naravaravṛṣabhābhyām naravaravṛṣabhaiḥ naravaravṛṣabhebhiḥ
Dativenaravaravṛṣabhāya naravaravṛṣabhābhyām naravaravṛṣabhebhyaḥ
Ablativenaravaravṛṣabhāt naravaravṛṣabhābhyām naravaravṛṣabhebhyaḥ
Genitivenaravaravṛṣabhasya naravaravṛṣabhayoḥ naravaravṛṣabhāṇām
Locativenaravaravṛṣabhe naravaravṛṣabhayoḥ naravaravṛṣabheṣu

Compound naravaravṛṣabha -

Adverb -naravaravṛṣabham -naravaravṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria