Declension table of ?naravāhin

Deva

MasculineSingularDualPlural
Nominativenaravāhī naravāhiṇau naravāhiṇaḥ
Vocativenaravāhin naravāhiṇau naravāhiṇaḥ
Accusativenaravāhiṇam naravāhiṇau naravāhiṇaḥ
Instrumentalnaravāhiṇā naravāhibhyām naravāhibhiḥ
Dativenaravāhiṇe naravāhibhyām naravāhibhyaḥ
Ablativenaravāhiṇaḥ naravāhibhyām naravāhibhyaḥ
Genitivenaravāhiṇaḥ naravāhiṇoḥ naravāhiṇām
Locativenaravāhiṇi naravāhiṇoḥ naravāhiṣu

Compound naravāhi -

Adverb -naravāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria