Declension table of ?naravāhanajanana

Deva

NeuterSingularDualPlural
Nominativenaravāhanajananam naravāhanajanane naravāhanajananāni
Vocativenaravāhanajanana naravāhanajanane naravāhanajananāni
Accusativenaravāhanajananam naravāhanajanane naravāhanajananāni
Instrumentalnaravāhanajananena naravāhanajananābhyām naravāhanajananaiḥ
Dativenaravāhanajananāya naravāhanajananābhyām naravāhanajananebhyaḥ
Ablativenaravāhanajananāt naravāhanajananābhyām naravāhanajananebhyaḥ
Genitivenaravāhanajananasya naravāhanajananayoḥ naravāhanajananānām
Locativenaravāhanajanane naravāhanajananayoḥ naravāhanajananeṣu

Compound naravāhanajanana -

Adverb -naravāhanajananam -naravāhanajananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria