Declension table of ?naravāhanadattīya

Deva

NeuterSingularDualPlural
Nominativenaravāhanadattīyam naravāhanadattīye naravāhanadattīyāni
Vocativenaravāhanadattīya naravāhanadattīye naravāhanadattīyāni
Accusativenaravāhanadattīyam naravāhanadattīye naravāhanadattīyāni
Instrumentalnaravāhanadattīyena naravāhanadattīyābhyām naravāhanadattīyaiḥ
Dativenaravāhanadattīyāya naravāhanadattīyābhyām naravāhanadattīyebhyaḥ
Ablativenaravāhanadattīyāt naravāhanadattīyābhyām naravāhanadattīyebhyaḥ
Genitivenaravāhanadattīyasya naravāhanadattīyayoḥ naravāhanadattīyānām
Locativenaravāhanadattīye naravāhanadattīyayoḥ naravāhanadattīyeṣu

Compound naravāhanadattīya -

Adverb -naravāhanadattīyam -naravāhanadattīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria