Declension table of ?naravṛttāṣṭaka

Deva

NeuterSingularDualPlural
Nominativenaravṛttāṣṭakam naravṛttāṣṭake naravṛttāṣṭakāni
Vocativenaravṛttāṣṭaka naravṛttāṣṭake naravṛttāṣṭakāni
Accusativenaravṛttāṣṭakam naravṛttāṣṭake naravṛttāṣṭakāni
Instrumentalnaravṛttāṣṭakena naravṛttāṣṭakābhyām naravṛttāṣṭakaiḥ
Dativenaravṛttāṣṭakāya naravṛttāṣṭakābhyām naravṛttāṣṭakebhyaḥ
Ablativenaravṛttāṣṭakāt naravṛttāṣṭakābhyām naravṛttāṣṭakebhyaḥ
Genitivenaravṛttāṣṭakasya naravṛttāṣṭakayoḥ naravṛttāṣṭakānām
Locativenaravṛttāṣṭake naravṛttāṣṭakayoḥ naravṛttāṣṭakeṣu

Compound naravṛttāṣṭaka -

Adverb -naravṛttāṣṭakam -naravṛttāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria