Declension table of narasiṃhavarman

Deva

MasculineSingularDualPlural
Nominativenarasiṃhavarmā narasiṃhavarmāṇau narasiṃhavarmāṇaḥ
Vocativenarasiṃhavarman narasiṃhavarmāṇau narasiṃhavarmāṇaḥ
Accusativenarasiṃhavarmāṇam narasiṃhavarmāṇau narasiṃhavarmaṇaḥ
Instrumentalnarasiṃhavarmaṇā narasiṃhavarmabhyām narasiṃhavarmabhiḥ
Dativenarasiṃhavarmaṇe narasiṃhavarmabhyām narasiṃhavarmabhyaḥ
Ablativenarasiṃhavarmaṇaḥ narasiṃhavarmabhyām narasiṃhavarmabhyaḥ
Genitivenarasiṃhavarmaṇaḥ narasiṃhavarmaṇoḥ narasiṃhavarmaṇām
Locativenarasiṃhavarmaṇi narasiṃhavarmaṇoḥ narasiṃhavarmasu

Compound narasiṃhavarma -

Adverb -narasiṃhavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria