Declension table of ?narasiṃhastuti

Deva

FeminineSingularDualPlural
Nominativenarasiṃhastutiḥ narasiṃhastutī narasiṃhastutayaḥ
Vocativenarasiṃhastute narasiṃhastutī narasiṃhastutayaḥ
Accusativenarasiṃhastutim narasiṃhastutī narasiṃhastutīḥ
Instrumentalnarasiṃhastutyā narasiṃhastutibhyām narasiṃhastutibhiḥ
Dativenarasiṃhastutyai narasiṃhastutaye narasiṃhastutibhyām narasiṃhastutibhyaḥ
Ablativenarasiṃhastutyāḥ narasiṃhastuteḥ narasiṃhastutibhyām narasiṃhastutibhyaḥ
Genitivenarasiṃhastutyāḥ narasiṃhastuteḥ narasiṃhastutyoḥ narasiṃhastutīnām
Locativenarasiṃhastutyām narasiṃhastutau narasiṃhastutyoḥ narasiṃhastutiṣu

Compound narasiṃhastuti -

Adverb -narasiṃhastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria