Declension table of ?narasiṃharājīya

Deva

NeuterSingularDualPlural
Nominativenarasiṃharājīyam narasiṃharājīye narasiṃharājīyāni
Vocativenarasiṃharājīya narasiṃharājīye narasiṃharājīyāni
Accusativenarasiṃharājīyam narasiṃharājīye narasiṃharājīyāni
Instrumentalnarasiṃharājīyena narasiṃharājīyābhyām narasiṃharājīyaiḥ
Dativenarasiṃharājīyāya narasiṃharājīyābhyām narasiṃharājīyebhyaḥ
Ablativenarasiṃharājīyāt narasiṃharājīyābhyām narasiṃharājīyebhyaḥ
Genitivenarasiṃharājīyasya narasiṃharājīyayoḥ narasiṃharājīyānām
Locativenarasiṃharājīye narasiṃharājīyayoḥ narasiṃharājīyeṣu

Compound narasiṃharājīya -

Adverb -narasiṃharājīyam -narasiṃharājīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria