Declension table of narasiṃhapurāṇa

Deva

NeuterSingularDualPlural
Nominativenarasiṃhapurāṇam narasiṃhapurāṇe narasiṃhapurāṇāni
Vocativenarasiṃhapurāṇa narasiṃhapurāṇe narasiṃhapurāṇāni
Accusativenarasiṃhapurāṇam narasiṃhapurāṇe narasiṃhapurāṇāni
Instrumentalnarasiṃhapurāṇena narasiṃhapurāṇābhyām narasiṃhapurāṇaiḥ
Dativenarasiṃhapurāṇāya narasiṃhapurāṇābhyām narasiṃhapurāṇebhyaḥ
Ablativenarasiṃhapurāṇāt narasiṃhapurāṇābhyām narasiṃhapurāṇebhyaḥ
Genitivenarasiṃhapurāṇasya narasiṃhapurāṇayoḥ narasiṃhapurāṇānām
Locativenarasiṃhapurāṇe narasiṃhapurāṇayoḥ narasiṃhapurāṇeṣu

Compound narasiṃhapurāṇa -

Adverb -narasiṃhapurāṇam -narasiṃhapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria