Declension table of ?narasiṃhapañcaratna

Deva

NeuterSingularDualPlural
Nominativenarasiṃhapañcaratnam narasiṃhapañcaratne narasiṃhapañcaratnāni
Vocativenarasiṃhapañcaratna narasiṃhapañcaratne narasiṃhapañcaratnāni
Accusativenarasiṃhapañcaratnam narasiṃhapañcaratne narasiṃhapañcaratnāni
Instrumentalnarasiṃhapañcaratnena narasiṃhapañcaratnābhyām narasiṃhapañcaratnaiḥ
Dativenarasiṃhapañcaratnāya narasiṃhapañcaratnābhyām narasiṃhapañcaratnebhyaḥ
Ablativenarasiṃhapañcaratnāt narasiṃhapañcaratnābhyām narasiṃhapañcaratnebhyaḥ
Genitivenarasiṃhapañcaratnasya narasiṃhapañcaratnayoḥ narasiṃhapañcaratnānām
Locativenarasiṃhapañcaratne narasiṃhapañcaratnayoḥ narasiṃhapañcaratneṣu

Compound narasiṃhapañcaratna -

Adverb -narasiṃhapañcaratnam -narasiṃhapañcaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria