Declension table of ?narasiṃhapārijāta

Deva

MasculineSingularDualPlural
Nominativenarasiṃhapārijātaḥ narasiṃhapārijātau narasiṃhapārijātāḥ
Vocativenarasiṃhapārijāta narasiṃhapārijātau narasiṃhapārijātāḥ
Accusativenarasiṃhapārijātam narasiṃhapārijātau narasiṃhapārijātān
Instrumentalnarasiṃhapārijātena narasiṃhapārijātābhyām narasiṃhapārijātaiḥ narasiṃhapārijātebhiḥ
Dativenarasiṃhapārijātāya narasiṃhapārijātābhyām narasiṃhapārijātebhyaḥ
Ablativenarasiṃhapārijātāt narasiṃhapārijātābhyām narasiṃhapārijātebhyaḥ
Genitivenarasiṃhapārijātasya narasiṃhapārijātayoḥ narasiṃhapārijātānām
Locativenarasiṃhapārijāte narasiṃhapārijātayoḥ narasiṃhapārijāteṣu

Compound narasiṃhapārijāta -

Adverb -narasiṃhapārijātam -narasiṃhapārijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria