Declension table of ?narasiṃhacūrṇa

Deva

NeuterSingularDualPlural
Nominativenarasiṃhacūrṇam narasiṃhacūrṇe narasiṃhacūrṇāni
Vocativenarasiṃhacūrṇa narasiṃhacūrṇe narasiṃhacūrṇāni
Accusativenarasiṃhacūrṇam narasiṃhacūrṇe narasiṃhacūrṇāni
Instrumentalnarasiṃhacūrṇena narasiṃhacūrṇābhyām narasiṃhacūrṇaiḥ
Dativenarasiṃhacūrṇāya narasiṃhacūrṇābhyām narasiṃhacūrṇebhyaḥ
Ablativenarasiṃhacūrṇāt narasiṃhacūrṇābhyām narasiṃhacūrṇebhyaḥ
Genitivenarasiṃhacūrṇasya narasiṃhacūrṇayoḥ narasiṃhacūrṇānām
Locativenarasiṃhacūrṇe narasiṃhacūrṇayoḥ narasiṃhacūrṇeṣu

Compound narasiṃhacūrṇa -

Adverb -narasiṃhacūrṇam -narasiṃhacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria