Declension table of ?narasiṃhabhujaṅga

Deva

MasculineSingularDualPlural
Nominativenarasiṃhabhujaṅgaḥ narasiṃhabhujaṅgau narasiṃhabhujaṅgāḥ
Vocativenarasiṃhabhujaṅga narasiṃhabhujaṅgau narasiṃhabhujaṅgāḥ
Accusativenarasiṃhabhujaṅgam narasiṃhabhujaṅgau narasiṃhabhujaṅgān
Instrumentalnarasiṃhabhujaṅgena narasiṃhabhujaṅgābhyām narasiṃhabhujaṅgaiḥ narasiṃhabhujaṅgebhiḥ
Dativenarasiṃhabhujaṅgāya narasiṃhabhujaṅgābhyām narasiṃhabhujaṅgebhyaḥ
Ablativenarasiṃhabhujaṅgāt narasiṃhabhujaṅgābhyām narasiṃhabhujaṅgebhyaḥ
Genitivenarasiṃhabhujaṅgasya narasiṃhabhujaṅgayoḥ narasiṃhabhujaṅgānām
Locativenarasiṃhabhujaṅge narasiṃhabhujaṅgayoḥ narasiṃhabhujaṅgeṣu

Compound narasiṃhabhujaṅga -

Adverb -narasiṃhabhujaṅgam -narasiṃhabhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria