Declension table of ?narasiṃhabhāratīvilāsa

Deva

MasculineSingularDualPlural
Nominativenarasiṃhabhāratīvilāsaḥ narasiṃhabhāratīvilāsau narasiṃhabhāratīvilāsāḥ
Vocativenarasiṃhabhāratīvilāsa narasiṃhabhāratīvilāsau narasiṃhabhāratīvilāsāḥ
Accusativenarasiṃhabhāratīvilāsam narasiṃhabhāratīvilāsau narasiṃhabhāratīvilāsān
Instrumentalnarasiṃhabhāratīvilāsena narasiṃhabhāratīvilāsābhyām narasiṃhabhāratīvilāsaiḥ narasiṃhabhāratīvilāsebhiḥ
Dativenarasiṃhabhāratīvilāsāya narasiṃhabhāratīvilāsābhyām narasiṃhabhāratīvilāsebhyaḥ
Ablativenarasiṃhabhāratīvilāsāt narasiṃhabhāratīvilāsābhyām narasiṃhabhāratīvilāsebhyaḥ
Genitivenarasiṃhabhāratīvilāsasya narasiṃhabhāratīvilāsayoḥ narasiṃhabhāratīvilāsānām
Locativenarasiṃhabhāratīvilāse narasiṃhabhāratīvilāsayoḥ narasiṃhabhāratīvilāseṣu

Compound narasiṃhabhāratīvilāsa -

Adverb -narasiṃhabhāratīvilāsam -narasiṃhabhāratīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria