Declension table of ?narasarājīya

Deva

NeuterSingularDualPlural
Nominativenarasarājīyam narasarājīye narasarājīyāni
Vocativenarasarājīya narasarājīye narasarājīyāni
Accusativenarasarājīyam narasarājīye narasarājīyāni
Instrumentalnarasarājīyena narasarājīyābhyām narasarājīyaiḥ
Dativenarasarājīyāya narasarājīyābhyām narasarājīyebhyaḥ
Ablativenarasarājīyāt narasarājīyābhyām narasarājīyebhyaḥ
Genitivenarasarājīyasya narasarājīyayoḥ narasarājīyānām
Locativenarasarājīye narasarājīyayoḥ narasarājīyeṣu

Compound narasarājīya -

Adverb -narasarājīyam -narasarājīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria