Declension table of ?narasaṃvādasundara

Deva

MasculineSingularDualPlural
Nominativenarasaṃvādasundaraḥ narasaṃvādasundarau narasaṃvādasundarāḥ
Vocativenarasaṃvādasundara narasaṃvādasundarau narasaṃvādasundarāḥ
Accusativenarasaṃvādasundaram narasaṃvādasundarau narasaṃvādasundarān
Instrumentalnarasaṃvādasundareṇa narasaṃvādasundarābhyām narasaṃvādasundaraiḥ narasaṃvādasundarebhiḥ
Dativenarasaṃvādasundarāya narasaṃvādasundarābhyām narasaṃvādasundarebhyaḥ
Ablativenarasaṃvādasundarāt narasaṃvādasundarābhyām narasaṃvādasundarebhyaḥ
Genitivenarasaṃvādasundarasya narasaṃvādasundarayoḥ narasaṃvādasundarāṇām
Locativenarasaṃvādasundare narasaṃvādasundarayoḥ narasaṃvādasundareṣu

Compound narasaṃvādasundara -

Adverb -narasaṃvādasundaram -narasaṃvādasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria