Declension table of ?narasaṃsarga

Deva

MasculineSingularDualPlural
Nominativenarasaṃsargaḥ narasaṃsargau narasaṃsargāḥ
Vocativenarasaṃsarga narasaṃsargau narasaṃsargāḥ
Accusativenarasaṃsargam narasaṃsargau narasaṃsargān
Instrumentalnarasaṃsargeṇa narasaṃsargābhyām narasaṃsargaiḥ narasaṃsargebhiḥ
Dativenarasaṃsargāya narasaṃsargābhyām narasaṃsargebhyaḥ
Ablativenarasaṃsargāt narasaṃsargābhyām narasaṃsargebhyaḥ
Genitivenarasaṃsargasya narasaṃsargayoḥ narasaṃsargāṇām
Locativenarasaṃsarge narasaṃsargayoḥ narasaṃsargeṣu

Compound narasaṃsarga -

Adverb -narasaṃsargam -narasaṃsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria