Declension table of ?nararūpa

Deva

NeuterSingularDualPlural
Nominativenararūpam nararūpe nararūpāṇi
Vocativenararūpa nararūpe nararūpāṇi
Accusativenararūpam nararūpe nararūpāṇi
Instrumentalnararūpeṇa nararūpābhyām nararūpaiḥ
Dativenararūpāya nararūpābhyām nararūpebhyaḥ
Ablativenararūpāt nararūpābhyām nararūpebhyaḥ
Genitivenararūpasya nararūpayoḥ nararūpāṇām
Locativenararūpe nararūpayoḥ nararūpeṣu

Compound nararūpa -

Adverb -nararūpam -nararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria