Declension table of ?nararājya

Deva

NeuterSingularDualPlural
Nominativenararājyam nararājye nararājyāni
Vocativenararājya nararājye nararājyāni
Accusativenararājyam nararājye nararājyāni
Instrumentalnararājyena nararājyābhyām nararājyaiḥ
Dativenararājyāya nararājyābhyām nararājyebhyaḥ
Ablativenararājyāt nararājyābhyām nararājyebhyaḥ
Genitivenararājyasya nararājyayoḥ nararājyānām
Locativenararājye nararājyayoḥ nararājyeṣu

Compound nararājya -

Adverb -nararājyam -nararājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria