Declension table of ?nararṣaba

Deva

MasculineSingularDualPlural
Nominativenararṣabaḥ nararṣabau nararṣabāḥ
Vocativenararṣaba nararṣabau nararṣabāḥ
Accusativenararṣabam nararṣabau nararṣabān
Instrumentalnararṣabeṇa nararṣabābhyām nararṣabaiḥ nararṣabebhiḥ
Dativenararṣabāya nararṣabābhyām nararṣabebhyaḥ
Ablativenararṣabāt nararṣabābhyām nararṣabebhyaḥ
Genitivenararṣabasya nararṣabayoḥ nararṣabāṇām
Locativenararṣabe nararṣabayoḥ nararṣabeṣu

Compound nararṣaba -

Adverb -nararṣabam -nararṣabāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria