Declension table of narapatipatha

Deva

MasculineSingularDualPlural
Nominativenarapatipathaḥ narapatipathau narapatipathāḥ
Vocativenarapatipatha narapatipathau narapatipathāḥ
Accusativenarapatipatham narapatipathau narapatipathān
Instrumentalnarapatipathena narapatipathābhyām narapatipathaiḥ narapatipathebhiḥ
Dativenarapatipathāya narapatipathābhyām narapatipathebhyaḥ
Ablativenarapatipathāt narapatipathābhyām narapatipathebhyaḥ
Genitivenarapatipathasya narapatipathayoḥ narapatipathānām
Locativenarapatipathe narapatipathayoḥ narapatipatheṣu

Compound narapatipatha -

Adverb -narapatipatham -narapatipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria