Declension table of narapati

Deva

MasculineSingularDualPlural
Nominativenarapatiḥ narapatī narapatayaḥ
Vocativenarapate narapatī narapatayaḥ
Accusativenarapatim narapatī narapatīn
Instrumentalnarapatinā narapatibhyām narapatibhiḥ
Dativenarapataye narapatibhyām narapatibhyaḥ
Ablativenarapateḥ narapatibhyām narapatibhyaḥ
Genitivenarapateḥ narapatyoḥ narapatīnām
Locativenarapatau narapatyoḥ narapatiṣu

Compound narapati -

Adverb -narapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria