Declension table of ?naranāthamārga

Deva

MasculineSingularDualPlural
Nominativenaranāthamārgaḥ naranāthamārgau naranāthamārgāḥ
Vocativenaranāthamārga naranāthamārgau naranāthamārgāḥ
Accusativenaranāthamārgam naranāthamārgau naranāthamārgān
Instrumentalnaranāthamārgeṇa naranāthamārgābhyām naranāthamārgaiḥ naranāthamārgebhiḥ
Dativenaranāthamārgāya naranāthamārgābhyām naranāthamārgebhyaḥ
Ablativenaranāthamārgāt naranāthamārgābhyām naranāthamārgebhyaḥ
Genitivenaranāthamārgasya naranāthamārgayoḥ naranāthamārgāṇām
Locativenaranāthamārge naranāthamārgayoḥ naranāthamārgeṣu

Compound naranāthamārga -

Adverb -naranāthamārgam -naranāthamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria