Declension table of ?naranātha

Deva

MasculineSingularDualPlural
Nominativenaranāthaḥ naranāthau naranāthāḥ
Vocativenaranātha naranāthau naranāthāḥ
Accusativenaranātham naranāthau naranāthān
Instrumentalnaranāthena naranāthābhyām naranāthaiḥ naranāthebhiḥ
Dativenaranāthāya naranāthābhyām naranāthebhyaḥ
Ablativenaranāthāt naranāthābhyām naranāthebhyaḥ
Genitivenaranāthasya naranāthayoḥ naranāthānām
Locativenaranāthe naranāthayoḥ naranātheṣu

Compound naranātha -

Adverb -naranātham -naranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria