Declension table of ?naranārāyaṇānandakāvya

Deva

NeuterSingularDualPlural
Nominativenaranārāyaṇānandakāvyam naranārāyaṇānandakāvye naranārāyaṇānandakāvyāni
Vocativenaranārāyaṇānandakāvya naranārāyaṇānandakāvye naranārāyaṇānandakāvyāni
Accusativenaranārāyaṇānandakāvyam naranārāyaṇānandakāvye naranārāyaṇānandakāvyāni
Instrumentalnaranārāyaṇānandakāvyena naranārāyaṇānandakāvyābhyām naranārāyaṇānandakāvyaiḥ
Dativenaranārāyaṇānandakāvyāya naranārāyaṇānandakāvyābhyām naranārāyaṇānandakāvyebhyaḥ
Ablativenaranārāyaṇānandakāvyāt naranārāyaṇānandakāvyābhyām naranārāyaṇānandakāvyebhyaḥ
Genitivenaranārāyaṇānandakāvyasya naranārāyaṇānandakāvyayoḥ naranārāyaṇānandakāvyānām
Locativenaranārāyaṇānandakāvye naranārāyaṇānandakāvyayoḥ naranārāyaṇānandakāvyeṣu

Compound naranārāyaṇānandakāvya -

Adverb -naranārāyaṇānandakāvyam -naranārāyaṇānandakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria