Declension table of ?naranāman

Deva

MasculineSingularDualPlural
Nominativenaranāmā naranāmānau naranāmānaḥ
Vocativenaranāman naranāmānau naranāmānaḥ
Accusativenaranāmānam naranāmānau naranāmnaḥ
Instrumentalnaranāmnā naranāmabhyām naranāmabhiḥ
Dativenaranāmne naranāmabhyām naranāmabhyaḥ
Ablativenaranāmnaḥ naranāmabhyām naranāmabhyaḥ
Genitivenaranāmnaḥ naranāmnoḥ naranāmnām
Locativenaranāmni naranāmani naranāmnoḥ naranāmasu

Compound naranāma -

Adverb -naranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria